Declension table of ?bhramarakīṭa

Deva

MasculineSingularDualPlural
Nominativebhramarakīṭaḥ bhramarakīṭau bhramarakīṭāḥ
Vocativebhramarakīṭa bhramarakīṭau bhramarakīṭāḥ
Accusativebhramarakīṭam bhramarakīṭau bhramarakīṭān
Instrumentalbhramarakīṭena bhramarakīṭābhyām bhramarakīṭaiḥ bhramarakīṭebhiḥ
Dativebhramarakīṭāya bhramarakīṭābhyām bhramarakīṭebhyaḥ
Ablativebhramarakīṭāt bhramarakīṭābhyām bhramarakīṭebhyaḥ
Genitivebhramarakīṭasya bhramarakīṭayoḥ bhramarakīṭānām
Locativebhramarakīṭe bhramarakīṭayoḥ bhramarakīṭeṣu

Compound bhramarakīṭa -

Adverb -bhramarakīṭam -bhramarakīṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria