Declension table of ?bhramaradūtakāvya

Deva

NeuterSingularDualPlural
Nominativebhramaradūtakāvyam bhramaradūtakāvye bhramaradūtakāvyāni
Vocativebhramaradūtakāvya bhramaradūtakāvye bhramaradūtakāvyāni
Accusativebhramaradūtakāvyam bhramaradūtakāvye bhramaradūtakāvyāni
Instrumentalbhramaradūtakāvyena bhramaradūtakāvyābhyām bhramaradūtakāvyaiḥ
Dativebhramaradūtakāvyāya bhramaradūtakāvyābhyām bhramaradūtakāvyebhyaḥ
Ablativebhramaradūtakāvyāt bhramaradūtakāvyābhyām bhramaradūtakāvyebhyaḥ
Genitivebhramaradūtakāvyasya bhramaradūtakāvyayoḥ bhramaradūtakāvyānām
Locativebhramaradūtakāvye bhramaradūtakāvyayoḥ bhramaradūtakāvyeṣu

Compound bhramaradūtakāvya -

Adverb -bhramaradūtakāvyam -bhramaradūtakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria