Declension table of ?bhramarāṣṭaka

Deva

NeuterSingularDualPlural
Nominativebhramarāṣṭakam bhramarāṣṭake bhramarāṣṭakāni
Vocativebhramarāṣṭaka bhramarāṣṭake bhramarāṣṭakāni
Accusativebhramarāṣṭakam bhramarāṣṭake bhramarāṣṭakāni
Instrumentalbhramarāṣṭakena bhramarāṣṭakābhyām bhramarāṣṭakaiḥ
Dativebhramarāṣṭakāya bhramarāṣṭakābhyām bhramarāṣṭakebhyaḥ
Ablativebhramarāṣṭakāt bhramarāṣṭakābhyām bhramarāṣṭakebhyaḥ
Genitivebhramarāṣṭakasya bhramarāṣṭakayoḥ bhramarāṣṭakānām
Locativebhramarāṣṭake bhramarāṣṭakayoḥ bhramarāṣṭakeṣu

Compound bhramarāṣṭaka -

Adverb -bhramarāṣṭakam -bhramarāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria