Declension table of ?bhramanta

Deva

MasculineSingularDualPlural
Nominativebhramantaḥ bhramantau bhramantāḥ
Vocativebhramanta bhramantau bhramantāḥ
Accusativebhramantam bhramantau bhramantān
Instrumentalbhramantena bhramantābhyām bhramantaiḥ bhramantebhiḥ
Dativebhramantāya bhramantābhyām bhramantebhyaḥ
Ablativebhramantāt bhramantābhyām bhramantebhyaḥ
Genitivebhramantasya bhramantayoḥ bhramantānām
Locativebhramante bhramantayoḥ bhramanteṣu

Compound bhramanta -

Adverb -bhramantam -bhramantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria