Declension table of ?bhramabhūta

Deva

NeuterSingularDualPlural
Nominativebhramabhūtam bhramabhūte bhramabhūtāni
Vocativebhramabhūta bhramabhūte bhramabhūtāni
Accusativebhramabhūtam bhramabhūte bhramabhūtāni
Instrumentalbhramabhūtena bhramabhūtābhyām bhramabhūtaiḥ
Dativebhramabhūtāya bhramabhūtābhyām bhramabhūtebhyaḥ
Ablativebhramabhūtāt bhramabhūtābhyām bhramabhūtebhyaḥ
Genitivebhramabhūtasya bhramabhūtayoḥ bhramabhūtānām
Locativebhramabhūte bhramabhūtayoḥ bhramabhūteṣu

Compound bhramabhūta -

Adverb -bhramabhūtam -bhramabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria