Declension table of ?bhramāsakta

Deva

MasculineSingularDualPlural
Nominativebhramāsaktaḥ bhramāsaktau bhramāsaktāḥ
Vocativebhramāsakta bhramāsaktau bhramāsaktāḥ
Accusativebhramāsaktam bhramāsaktau bhramāsaktān
Instrumentalbhramāsaktena bhramāsaktābhyām bhramāsaktaiḥ bhramāsaktebhiḥ
Dativebhramāsaktāya bhramāsaktābhyām bhramāsaktebhyaḥ
Ablativebhramāsaktāt bhramāsaktābhyām bhramāsaktebhyaḥ
Genitivebhramāsaktasya bhramāsaktayoḥ bhramāsaktānām
Locativebhramāsakte bhramāsaktayoḥ bhramāsakteṣu

Compound bhramāsakta -

Adverb -bhramāsaktam -bhramāsaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria