Declension table of ?bhrakuṭīmukha

Deva

NeuterSingularDualPlural
Nominativebhrakuṭīmukham bhrakuṭīmukhe bhrakuṭīmukhāni
Vocativebhrakuṭīmukha bhrakuṭīmukhe bhrakuṭīmukhāni
Accusativebhrakuṭīmukham bhrakuṭīmukhe bhrakuṭīmukhāni
Instrumentalbhrakuṭīmukhena bhrakuṭīmukhābhyām bhrakuṭīmukhaiḥ
Dativebhrakuṭīmukhāya bhrakuṭīmukhābhyām bhrakuṭīmukhebhyaḥ
Ablativebhrakuṭīmukhāt bhrakuṭīmukhābhyām bhrakuṭīmukhebhyaḥ
Genitivebhrakuṭīmukhasya bhrakuṭīmukhayoḥ bhrakuṭīmukhānām
Locativebhrakuṭīmukhe bhrakuṭīmukhayoḥ bhrakuṭīmukheṣu

Compound bhrakuṭīmukha -

Adverb -bhrakuṭīmukham -bhrakuṭīmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria