Declension table of ?bhrakuṃśa

Deva

MasculineSingularDualPlural
Nominativebhrakuṃśaḥ bhrakuṃśau bhrakuṃśāḥ
Vocativebhrakuṃśa bhrakuṃśau bhrakuṃśāḥ
Accusativebhrakuṃśam bhrakuṃśau bhrakuṃśān
Instrumentalbhrakuṃśena bhrakuṃśābhyām bhrakuṃśaiḥ bhrakuṃśebhiḥ
Dativebhrakuṃśāya bhrakuṃśābhyām bhrakuṃśebhyaḥ
Ablativebhrakuṃśāt bhrakuṃśābhyām bhrakuṃśebhyaḥ
Genitivebhrakuṃśasya bhrakuṃśayoḥ bhrakuṃśānām
Locativebhrakuṃśe bhrakuṃśayoḥ bhrakuṃśeṣu

Compound bhrakuṃśa -

Adverb -bhrakuṃśam -bhrakuṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria