Declension table of ?bhrakuṃsa

Deva

MasculineSingularDualPlural
Nominativebhrakuṃsaḥ bhrakuṃsau bhrakuṃsāḥ
Vocativebhrakuṃsa bhrakuṃsau bhrakuṃsāḥ
Accusativebhrakuṃsam bhrakuṃsau bhrakuṃsān
Instrumentalbhrakuṃsena bhrakuṃsābhyām bhrakuṃsaiḥ bhrakuṃsebhiḥ
Dativebhrakuṃsāya bhrakuṃsābhyām bhrakuṃsebhyaḥ
Ablativebhrakuṃsāt bhrakuṃsābhyām bhrakuṃsebhyaḥ
Genitivebhrakuṃsasya bhrakuṃsayoḥ bhrakuṃsānām
Locativebhrakuṃse bhrakuṃsayoḥ bhrakuṃseṣu

Compound bhrakuṃsa -

Adverb -bhrakuṃsam -bhrakuṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria