Declension table of ?bhrajjana

Deva

NeuterSingularDualPlural
Nominativebhrajjanam bhrajjane bhrajjanāni
Vocativebhrajjana bhrajjane bhrajjanāni
Accusativebhrajjanam bhrajjane bhrajjanāni
Instrumentalbhrajjanena bhrajjanābhyām bhrajjanaiḥ
Dativebhrajjanāya bhrajjanābhyām bhrajjanebhyaḥ
Ablativebhrajjanāt bhrajjanābhyām bhrajjanebhyaḥ
Genitivebhrajjanasya bhrajjanayoḥ bhrajjanānām
Locativebhrajjane bhrajjanayoḥ bhrajjaneṣu

Compound bhrajjana -

Adverb -bhrajjanam -bhrajjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria