Declension table of ?bhrabhaṅga

Deva

MasculineSingularDualPlural
Nominativebhrabhaṅgaḥ bhrabhaṅgau bhrabhaṅgāḥ
Vocativebhrabhaṅga bhrabhaṅgau bhrabhaṅgāḥ
Accusativebhrabhaṅgam bhrabhaṅgau bhrabhaṅgān
Instrumentalbhrabhaṅgeṇa bhrabhaṅgābhyām bhrabhaṅgaiḥ bhrabhaṅgebhiḥ
Dativebhrabhaṅgāya bhrabhaṅgābhyām bhrabhaṅgebhyaḥ
Ablativebhrabhaṅgāt bhrabhaṅgābhyām bhrabhaṅgebhyaḥ
Genitivebhrabhaṅgasya bhrabhaṅgayoḥ bhrabhaṅgāṇām
Locativebhrabhaṅge bhrabhaṅgayoḥ bhrabhaṅgeṣu

Compound bhrabhaṅga -

Adverb -bhrabhaṅgam -bhrabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria