Declension table of ?bhrātṛvyayajña

Deva

MasculineSingularDualPlural
Nominativebhrātṛvyayajñaḥ bhrātṛvyayajñau bhrātṛvyayajñāḥ
Vocativebhrātṛvyayajña bhrātṛvyayajñau bhrātṛvyayajñāḥ
Accusativebhrātṛvyayajñam bhrātṛvyayajñau bhrātṛvyayajñān
Instrumentalbhrātṛvyayajñena bhrātṛvyayajñābhyām bhrātṛvyayajñaiḥ bhrātṛvyayajñebhiḥ
Dativebhrātṛvyayajñāya bhrātṛvyayajñābhyām bhrātṛvyayajñebhyaḥ
Ablativebhrātṛvyayajñāt bhrātṛvyayajñābhyām bhrātṛvyayajñebhyaḥ
Genitivebhrātṛvyayajñasya bhrātṛvyayajñayoḥ bhrātṛvyayajñānām
Locativebhrātṛvyayajñe bhrātṛvyayajñayoḥ bhrātṛvyayajñeṣu

Compound bhrātṛvyayajña -

Adverb -bhrātṛvyayajñam -bhrātṛvyayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria