Declension table of ?bhrātṛvyavatā

Deva

FeminineSingularDualPlural
Nominativebhrātṛvyavatā bhrātṛvyavate bhrātṛvyavatāḥ
Vocativebhrātṛvyavate bhrātṛvyavate bhrātṛvyavatāḥ
Accusativebhrātṛvyavatām bhrātṛvyavate bhrātṛvyavatāḥ
Instrumentalbhrātṛvyavatayā bhrātṛvyavatābhyām bhrātṛvyavatābhiḥ
Dativebhrātṛvyavatāyai bhrātṛvyavatābhyām bhrātṛvyavatābhyaḥ
Ablativebhrātṛvyavatāyāḥ bhrātṛvyavatābhyām bhrātṛvyavatābhyaḥ
Genitivebhrātṛvyavatāyāḥ bhrātṛvyavatayoḥ bhrātṛvyavatānām
Locativebhrātṛvyavatāyām bhrātṛvyavatayoḥ bhrātṛvyavatāsu

Adverb -bhrātṛvyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria