Declension table of ?bhrātṛvyavat

Deva

MasculineSingularDualPlural
Nominativebhrātṛvyavān bhrātṛvyavantau bhrātṛvyavantaḥ
Vocativebhrātṛvyavan bhrātṛvyavantau bhrātṛvyavantaḥ
Accusativebhrātṛvyavantam bhrātṛvyavantau bhrātṛvyavataḥ
Instrumentalbhrātṛvyavatā bhrātṛvyavadbhyām bhrātṛvyavadbhiḥ
Dativebhrātṛvyavate bhrātṛvyavadbhyām bhrātṛvyavadbhyaḥ
Ablativebhrātṛvyavataḥ bhrātṛvyavadbhyām bhrātṛvyavadbhyaḥ
Genitivebhrātṛvyavataḥ bhrātṛvyavatoḥ bhrātṛvyavatām
Locativebhrātṛvyavati bhrātṛvyavatoḥ bhrātṛvyavatsu

Compound bhrātṛvyavat -

Adverb -bhrātṛvyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria