Declension table of ?bhrātṛvyaparāṇutti

Deva

FeminineSingularDualPlural
Nominativebhrātṛvyaparāṇuttiḥ bhrātṛvyaparāṇuttī bhrātṛvyaparāṇuttayaḥ
Vocativebhrātṛvyaparāṇutte bhrātṛvyaparāṇuttī bhrātṛvyaparāṇuttayaḥ
Accusativebhrātṛvyaparāṇuttim bhrātṛvyaparāṇuttī bhrātṛvyaparāṇuttīḥ
Instrumentalbhrātṛvyaparāṇuttyā bhrātṛvyaparāṇuttibhyām bhrātṛvyaparāṇuttibhiḥ
Dativebhrātṛvyaparāṇuttyai bhrātṛvyaparāṇuttaye bhrātṛvyaparāṇuttibhyām bhrātṛvyaparāṇuttibhyaḥ
Ablativebhrātṛvyaparāṇuttyāḥ bhrātṛvyaparāṇutteḥ bhrātṛvyaparāṇuttibhyām bhrātṛvyaparāṇuttibhyaḥ
Genitivebhrātṛvyaparāṇuttyāḥ bhrātṛvyaparāṇutteḥ bhrātṛvyaparāṇuttyoḥ bhrātṛvyaparāṇuttīnām
Locativebhrātṛvyaparāṇuttyām bhrātṛvyaparāṇuttau bhrātṛvyaparāṇuttyoḥ bhrātṛvyaparāṇuttiṣu

Compound bhrātṛvyaparāṇutti -

Adverb -bhrātṛvyaparāṇutti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria