Declension table of ?bhrātṛvyakṣayaṇa

Deva

NeuterSingularDualPlural
Nominativebhrātṛvyakṣayaṇam bhrātṛvyakṣayaṇe bhrātṛvyakṣayaṇāni
Vocativebhrātṛvyakṣayaṇa bhrātṛvyakṣayaṇe bhrātṛvyakṣayaṇāni
Accusativebhrātṛvyakṣayaṇam bhrātṛvyakṣayaṇe bhrātṛvyakṣayaṇāni
Instrumentalbhrātṛvyakṣayaṇena bhrātṛvyakṣayaṇābhyām bhrātṛvyakṣayaṇaiḥ
Dativebhrātṛvyakṣayaṇāya bhrātṛvyakṣayaṇābhyām bhrātṛvyakṣayaṇebhyaḥ
Ablativebhrātṛvyakṣayaṇāt bhrātṛvyakṣayaṇābhyām bhrātṛvyakṣayaṇebhyaḥ
Genitivebhrātṛvyakṣayaṇasya bhrātṛvyakṣayaṇayoḥ bhrātṛvyakṣayaṇānām
Locativebhrātṛvyakṣayaṇe bhrātṛvyakṣayaṇayoḥ bhrātṛvyakṣayaṇeṣu

Compound bhrātṛvyakṣayaṇa -

Adverb -bhrātṛvyakṣayaṇam -bhrātṛvyakṣayaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria