Declension table of ?bhrātṛvyajanman

Deva

NeuterSingularDualPlural
Nominativebhrātṛvyajanma bhrātṛvyajanmanī bhrātṛvyajanmāni
Vocativebhrātṛvyajanman bhrātṛvyajanma bhrātṛvyajanmanī bhrātṛvyajanmāni
Accusativebhrātṛvyajanma bhrātṛvyajanmanī bhrātṛvyajanmāni
Instrumentalbhrātṛvyajanmanā bhrātṛvyajanmabhyām bhrātṛvyajanmabhiḥ
Dativebhrātṛvyajanmane bhrātṛvyajanmabhyām bhrātṛvyajanmabhyaḥ
Ablativebhrātṛvyajanmanaḥ bhrātṛvyajanmabhyām bhrātṛvyajanmabhyaḥ
Genitivebhrātṛvyajanmanaḥ bhrātṛvyajanmanoḥ bhrātṛvyajanmanām
Locativebhrātṛvyajanmani bhrātṛvyajanmanoḥ bhrātṛvyajanmasu

Compound bhrātṛvyajanma -

Adverb -bhrātṛvyajanma -bhrātṛvyajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria