Declension table of ?bhrātṛvyajanman

Deva

MasculineSingularDualPlural
Nominativebhrātṛvyajanmā bhrātṛvyajanmānau bhrātṛvyajanmānaḥ
Vocativebhrātṛvyajanman bhrātṛvyajanmānau bhrātṛvyajanmānaḥ
Accusativebhrātṛvyajanmānam bhrātṛvyajanmānau bhrātṛvyajanmanaḥ
Instrumentalbhrātṛvyajanmanā bhrātṛvyajanmabhyām bhrātṛvyajanmabhiḥ
Dativebhrātṛvyajanmane bhrātṛvyajanmabhyām bhrātṛvyajanmabhyaḥ
Ablativebhrātṛvyajanmanaḥ bhrātṛvyajanmabhyām bhrātṛvyajanmabhyaḥ
Genitivebhrātṛvyajanmanaḥ bhrātṛvyajanmanoḥ bhrātṛvyajanmanām
Locativebhrātṛvyajanmani bhrātṛvyajanmanoḥ bhrātṛvyajanmasu

Compound bhrātṛvyajanma -

Adverb -bhrātṛvyajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria