Declension table of ?bhrātṛvyadevatyā

Deva

FeminineSingularDualPlural
Nominativebhrātṛvyadevatyā bhrātṛvyadevatye bhrātṛvyadevatyāḥ
Vocativebhrātṛvyadevatye bhrātṛvyadevatye bhrātṛvyadevatyāḥ
Accusativebhrātṛvyadevatyām bhrātṛvyadevatye bhrātṛvyadevatyāḥ
Instrumentalbhrātṛvyadevatyayā bhrātṛvyadevatyābhyām bhrātṛvyadevatyābhiḥ
Dativebhrātṛvyadevatyāyai bhrātṛvyadevatyābhyām bhrātṛvyadevatyābhyaḥ
Ablativebhrātṛvyadevatyāyāḥ bhrātṛvyadevatyābhyām bhrātṛvyadevatyābhyaḥ
Genitivebhrātṛvyadevatyāyāḥ bhrātṛvyadevatyayoḥ bhrātṛvyadevatyānām
Locativebhrātṛvyadevatyāyām bhrātṛvyadevatyayoḥ bhrātṛvyadevatyāsu

Adverb -bhrātṛvyadevatyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria