Declension table of ?bhrātṛvyadevatya

Deva

MasculineSingularDualPlural
Nominativebhrātṛvyadevatyaḥ bhrātṛvyadevatyau bhrātṛvyadevatyāḥ
Vocativebhrātṛvyadevatya bhrātṛvyadevatyau bhrātṛvyadevatyāḥ
Accusativebhrātṛvyadevatyam bhrātṛvyadevatyau bhrātṛvyadevatyān
Instrumentalbhrātṛvyadevatyena bhrātṛvyadevatyābhyām bhrātṛvyadevatyaiḥ bhrātṛvyadevatyebhiḥ
Dativebhrātṛvyadevatyāya bhrātṛvyadevatyābhyām bhrātṛvyadevatyebhyaḥ
Ablativebhrātṛvyadevatyāt bhrātṛvyadevatyābhyām bhrātṛvyadevatyebhyaḥ
Genitivebhrātṛvyadevatyasya bhrātṛvyadevatyayoḥ bhrātṛvyadevatyānām
Locativebhrātṛvyadevatye bhrātṛvyadevatyayoḥ bhrātṛvyadevatyeṣu

Compound bhrātṛvyadevatya -

Adverb -bhrātṛvyadevatyam -bhrātṛvyadevatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria