Declension table of ?bhrātṛvyacātana

Deva

NeuterSingularDualPlural
Nominativebhrātṛvyacātanam bhrātṛvyacātane bhrātṛvyacātanāni
Vocativebhrātṛvyacātana bhrātṛvyacātane bhrātṛvyacātanāni
Accusativebhrātṛvyacātanam bhrātṛvyacātane bhrātṛvyacātanāni
Instrumentalbhrātṛvyacātanena bhrātṛvyacātanābhyām bhrātṛvyacātanaiḥ
Dativebhrātṛvyacātanāya bhrātṛvyacātanābhyām bhrātṛvyacātanebhyaḥ
Ablativebhrātṛvyacātanāt bhrātṛvyacātanābhyām bhrātṛvyacātanebhyaḥ
Genitivebhrātṛvyacātanasya bhrātṛvyacātanayoḥ bhrātṛvyacātanānām
Locativebhrātṛvyacātane bhrātṛvyacātanayoḥ bhrātṛvyacātaneṣu

Compound bhrātṛvyacātana -

Adverb -bhrātṛvyacātanam -bhrātṛvyacātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria