Declension table of ?bhrātṛvyacātana

Deva

MasculineSingularDualPlural
Nominativebhrātṛvyacātanaḥ bhrātṛvyacātanau bhrātṛvyacātanāḥ
Vocativebhrātṛvyacātana bhrātṛvyacātanau bhrātṛvyacātanāḥ
Accusativebhrātṛvyacātanam bhrātṛvyacātanau bhrātṛvyacātanān
Instrumentalbhrātṛvyacātanena bhrātṛvyacātanābhyām bhrātṛvyacātanaiḥ bhrātṛvyacātanebhiḥ
Dativebhrātṛvyacātanāya bhrātṛvyacātanābhyām bhrātṛvyacātanebhyaḥ
Ablativebhrātṛvyacātanāt bhrātṛvyacātanābhyām bhrātṛvyacātanebhyaḥ
Genitivebhrātṛvyacātanasya bhrātṛvyacātanayoḥ bhrātṛvyacātanānām
Locativebhrātṛvyacātane bhrātṛvyacātanayoḥ bhrātṛvyacātaneṣu

Compound bhrātṛvyacātana -

Adverb -bhrātṛvyacātanam -bhrātṛvyacātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria