Declension table of bhrātṛvya

Deva

MasculineSingularDualPlural
Nominativebhrātṛvyaḥ bhrātṛvyau bhrātṛvyāḥ
Vocativebhrātṛvya bhrātṛvyau bhrātṛvyāḥ
Accusativebhrātṛvyam bhrātṛvyau bhrātṛvyān
Instrumentalbhrātṛvyeṇa bhrātṛvyābhyām bhrātṛvyaiḥ bhrātṛvyebhiḥ
Dativebhrātṛvyāya bhrātṛvyābhyām bhrātṛvyebhyaḥ
Ablativebhrātṛvyāt bhrātṛvyābhyām bhrātṛvyebhyaḥ
Genitivebhrātṛvyasya bhrātṛvyayoḥ bhrātṛvyāṇām
Locativebhrātṛvye bhrātṛvyayoḥ bhrātṛvyeṣu

Compound bhrātṛvya -

Adverb -bhrātṛvyam -bhrātṛvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria