Declension table of ?bhrātṛvala

Deva

NeuterSingularDualPlural
Nominativebhrātṛvalam bhrātṛvale bhrātṛvalāni
Vocativebhrātṛvala bhrātṛvale bhrātṛvalāni
Accusativebhrātṛvalam bhrātṛvale bhrātṛvalāni
Instrumentalbhrātṛvalena bhrātṛvalābhyām bhrātṛvalaiḥ
Dativebhrātṛvalāya bhrātṛvalābhyām bhrātṛvalebhyaḥ
Ablativebhrātṛvalāt bhrātṛvalābhyām bhrātṛvalebhyaḥ
Genitivebhrātṛvalasya bhrātṛvalayoḥ bhrātṛvalānām
Locativebhrātṛvale bhrātṛvalayoḥ bhrātṛvaleṣu

Compound bhrātṛvala -

Adverb -bhrātṛvalam -bhrātṛvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria