Declension table of ?bhrātṛvala

Deva

MasculineSingularDualPlural
Nominativebhrātṛvalaḥ bhrātṛvalau bhrātṛvalāḥ
Vocativebhrātṛvala bhrātṛvalau bhrātṛvalāḥ
Accusativebhrātṛvalam bhrātṛvalau bhrātṛvalān
Instrumentalbhrātṛvalena bhrātṛvalābhyām bhrātṛvalaiḥ bhrātṛvalebhiḥ
Dativebhrātṛvalāya bhrātṛvalābhyām bhrātṛvalebhyaḥ
Ablativebhrātṛvalāt bhrātṛvalābhyām bhrātṛvalebhyaḥ
Genitivebhrātṛvalasya bhrātṛvalayoḥ bhrātṛvalānām
Locativebhrātṛvale bhrātṛvalayoḥ bhrātṛvaleṣu

Compound bhrātṛvala -

Adverb -bhrātṛvalam -bhrātṛvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria