Declension table of ?bhrātṛvadhū

Deva

FeminineSingularDualPlural
Nominativebhrātṛvadhūḥ bhrātṛvadhvau bhrātṛvadhvaḥ
Vocativebhrātṛvadhu bhrātṛvadhvau bhrātṛvadhvaḥ
Accusativebhrātṛvadhūm bhrātṛvadhvau bhrātṛvadhūḥ
Instrumentalbhrātṛvadhvā bhrātṛvadhūbhyām bhrātṛvadhūbhiḥ
Dativebhrātṛvadhvai bhrātṛvadhūbhyām bhrātṛvadhūbhyaḥ
Ablativebhrātṛvadhvāḥ bhrātṛvadhūbhyām bhrātṛvadhūbhyaḥ
Genitivebhrātṛvadhvāḥ bhrātṛvadhvoḥ bhrātṛvadhūnām
Locativebhrātṛvadhvām bhrātṛvadhvoḥ bhrātṛvadhūṣu

Compound bhrātṛvadhu - bhrātṛvadhū -

Adverb -bhrātṛvadhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria