Declension table of ?bhrātṛsthāna

Deva

MasculineSingularDualPlural
Nominativebhrātṛsthānaḥ bhrātṛsthānau bhrātṛsthānāḥ
Vocativebhrātṛsthāna bhrātṛsthānau bhrātṛsthānāḥ
Accusativebhrātṛsthānam bhrātṛsthānau bhrātṛsthānān
Instrumentalbhrātṛsthānena bhrātṛsthānābhyām bhrātṛsthānaiḥ bhrātṛsthānebhiḥ
Dativebhrātṛsthānāya bhrātṛsthānābhyām bhrātṛsthānebhyaḥ
Ablativebhrātṛsthānāt bhrātṛsthānābhyām bhrātṛsthānebhyaḥ
Genitivebhrātṛsthānasya bhrātṛsthānayoḥ bhrātṛsthānānām
Locativebhrātṛsthāne bhrātṛsthānayoḥ bhrātṛsthāneṣu

Compound bhrātṛsthāna -

Adverb -bhrātṛsthānam -bhrātṛsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria