Declension table of ?bhrātṛsiṃha

Deva

MasculineSingularDualPlural
Nominativebhrātṛsiṃhaḥ bhrātṛsiṃhau bhrātṛsiṃhāḥ
Vocativebhrātṛsiṃha bhrātṛsiṃhau bhrātṛsiṃhāḥ
Accusativebhrātṛsiṃham bhrātṛsiṃhau bhrātṛsiṃhān
Instrumentalbhrātṛsiṃhena bhrātṛsiṃhābhyām bhrātṛsiṃhaiḥ bhrātṛsiṃhebhiḥ
Dativebhrātṛsiṃhāya bhrātṛsiṃhābhyām bhrātṛsiṃhebhyaḥ
Ablativebhrātṛsiṃhāt bhrātṛsiṃhābhyām bhrātṛsiṃhebhyaḥ
Genitivebhrātṛsiṃhasya bhrātṛsiṃhayoḥ bhrātṛsiṃhānām
Locativebhrātṛsiṃhe bhrātṛsiṃhayoḥ bhrātṛsiṃheṣu

Compound bhrātṛsiṃha -

Adverb -bhrātṛsiṃham -bhrātṛsiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria