Declension table of ?bhrātṛpadmavana

Deva

NeuterSingularDualPlural
Nominativebhrātṛpadmavanam bhrātṛpadmavane bhrātṛpadmavanāni
Vocativebhrātṛpadmavana bhrātṛpadmavane bhrātṛpadmavanāni
Accusativebhrātṛpadmavanam bhrātṛpadmavane bhrātṛpadmavanāni
Instrumentalbhrātṛpadmavanena bhrātṛpadmavanābhyām bhrātṛpadmavanaiḥ
Dativebhrātṛpadmavanāya bhrātṛpadmavanābhyām bhrātṛpadmavanebhyaḥ
Ablativebhrātṛpadmavanāt bhrātṛpadmavanābhyām bhrātṛpadmavanebhyaḥ
Genitivebhrātṛpadmavanasya bhrātṛpadmavanayoḥ bhrātṛpadmavanānām
Locativebhrātṛpadmavane bhrātṛpadmavanayoḥ bhrātṛpadmavaneṣu

Compound bhrātṛpadmavana -

Adverb -bhrātṛpadmavanam -bhrātṛpadmavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria