Declension table of ?bhrātṛkaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhrātṛkam | bhrātṛke | bhrātṛkāṇi |
Vocative | bhrātṛka | bhrātṛke | bhrātṛkāṇi |
Accusative | bhrātṛkam | bhrātṛke | bhrātṛkāṇi |
Instrumental | bhrātṛkeṇa | bhrātṛkābhyām | bhrātṛkaiḥ |
Dative | bhrātṛkāya | bhrātṛkābhyām | bhrātṛkebhyaḥ |
Ablative | bhrātṛkāt | bhrātṛkābhyām | bhrātṛkebhyaḥ |
Genitive | bhrātṛkasya | bhrātṛkayoḥ | bhrātṛkāṇām |
Locative | bhrātṛke | bhrātṛkayoḥ | bhrātṛkeṣu |