Declension table of ?bhrātṛhatyā

Deva

FeminineSingularDualPlural
Nominativebhrātṛhatyā bhrātṛhatye bhrātṛhatyāḥ
Vocativebhrātṛhatye bhrātṛhatye bhrātṛhatyāḥ
Accusativebhrātṛhatyām bhrātṛhatye bhrātṛhatyāḥ
Instrumentalbhrātṛhatyayā bhrātṛhatyābhyām bhrātṛhatyābhiḥ
Dativebhrātṛhatyāyai bhrātṛhatyābhyām bhrātṛhatyābhyaḥ
Ablativebhrātṛhatyāyāḥ bhrātṛhatyābhyām bhrātṛhatyābhyaḥ
Genitivebhrātṛhatyāyāḥ bhrātṛhatyayoḥ bhrātṛhatyānām
Locativebhrātṛhatyāyām bhrātṛhatyayoḥ bhrātṛhatyāsu

Adverb -bhrātṛhatyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria