Declension table of ?bhrātṛdattā

Deva

FeminineSingularDualPlural
Nominativebhrātṛdattā bhrātṛdatte bhrātṛdattāḥ
Vocativebhrātṛdatte bhrātṛdatte bhrātṛdattāḥ
Accusativebhrātṛdattām bhrātṛdatte bhrātṛdattāḥ
Instrumentalbhrātṛdattayā bhrātṛdattābhyām bhrātṛdattābhiḥ
Dativebhrātṛdattāyai bhrātṛdattābhyām bhrātṛdattābhyaḥ
Ablativebhrātṛdattāyāḥ bhrātṛdattābhyām bhrātṛdattābhyaḥ
Genitivebhrātṛdattāyāḥ bhrātṛdattayoḥ bhrātṛdattānām
Locativebhrātṛdattāyām bhrātṛdattayoḥ bhrātṛdattāsu

Adverb -bhrātṛdattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria