Declension table of ?bhrātṛbhāṇḍa

Deva

MasculineSingularDualPlural
Nominativebhrātṛbhāṇḍaḥ bhrātṛbhāṇḍau bhrātṛbhāṇḍāḥ
Vocativebhrātṛbhāṇḍa bhrātṛbhāṇḍau bhrātṛbhāṇḍāḥ
Accusativebhrātṛbhāṇḍam bhrātṛbhāṇḍau bhrātṛbhāṇḍān
Instrumentalbhrātṛbhāṇḍena bhrātṛbhāṇḍābhyām bhrātṛbhāṇḍaiḥ bhrātṛbhāṇḍebhiḥ
Dativebhrātṛbhāṇḍāya bhrātṛbhāṇḍābhyām bhrātṛbhāṇḍebhyaḥ
Ablativebhrātṛbhāṇḍāt bhrātṛbhāṇḍābhyām bhrātṛbhāṇḍebhyaḥ
Genitivebhrātṛbhāṇḍasya bhrātṛbhāṇḍayoḥ bhrātṛbhāṇḍānām
Locativebhrātṛbhāṇḍe bhrātṛbhāṇḍayoḥ bhrātṛbhāṇḍeṣu

Compound bhrātṛbhāṇḍa -

Adverb -bhrātṛbhāṇḍam -bhrātṛbhāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria