Declension table of ?bhrāntināśana

Deva

MasculineSingularDualPlural
Nominativebhrāntināśanaḥ bhrāntināśanau bhrāntināśanāḥ
Vocativebhrāntināśana bhrāntināśanau bhrāntināśanāḥ
Accusativebhrāntināśanam bhrāntināśanau bhrāntināśanān
Instrumentalbhrāntināśanena bhrāntināśanābhyām bhrāntināśanaiḥ bhrāntināśanebhiḥ
Dativebhrāntināśanāya bhrāntināśanābhyām bhrāntināśanebhyaḥ
Ablativebhrāntināśanāt bhrāntināśanābhyām bhrāntināśanebhyaḥ
Genitivebhrāntināśanasya bhrāntināśanayoḥ bhrāntināśanānām
Locativebhrāntināśane bhrāntināśanayoḥ bhrāntināśaneṣu

Compound bhrāntināśana -

Adverb -bhrāntināśanam -bhrāntināśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria