Declension table of ?bhrāntimat

Deva

MasculineSingularDualPlural
Nominativebhrāntimān bhrāntimantau bhrāntimantaḥ
Vocativebhrāntiman bhrāntimantau bhrāntimantaḥ
Accusativebhrāntimantam bhrāntimantau bhrāntimataḥ
Instrumentalbhrāntimatā bhrāntimadbhyām bhrāntimadbhiḥ
Dativebhrāntimate bhrāntimadbhyām bhrāntimadbhyaḥ
Ablativebhrāntimataḥ bhrāntimadbhyām bhrāntimadbhyaḥ
Genitivebhrāntimataḥ bhrāntimatoḥ bhrāntimatām
Locativebhrāntimati bhrāntimatoḥ bhrāntimatsu

Compound bhrāntimat -

Adverb -bhrāntimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria