Declension table of ?bhrāntacitta

Deva

NeuterSingularDualPlural
Nominativebhrāntacittam bhrāntacitte bhrāntacittāni
Vocativebhrāntacitta bhrāntacitte bhrāntacittāni
Accusativebhrāntacittam bhrāntacitte bhrāntacittāni
Instrumentalbhrāntacittena bhrāntacittābhyām bhrāntacittaiḥ
Dativebhrāntacittāya bhrāntacittābhyām bhrāntacittebhyaḥ
Ablativebhrāntacittāt bhrāntacittābhyām bhrāntacittebhyaḥ
Genitivebhrāntacittasya bhrāntacittayoḥ bhrāntacittānām
Locativebhrāntacitte bhrāntacittayoḥ bhrāntacitteṣu

Compound bhrāntacitta -

Adverb -bhrāntacittam -bhrāntacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria