Declension table of ?bhrāntākulitacetana

Deva

MasculineSingularDualPlural
Nominativebhrāntākulitacetanaḥ bhrāntākulitacetanau bhrāntākulitacetanāḥ
Vocativebhrāntākulitacetana bhrāntākulitacetanau bhrāntākulitacetanāḥ
Accusativebhrāntākulitacetanam bhrāntākulitacetanau bhrāntākulitacetanān
Instrumentalbhrāntākulitacetanena bhrāntākulitacetanābhyām bhrāntākulitacetanaiḥ bhrāntākulitacetanebhiḥ
Dativebhrāntākulitacetanāya bhrāntākulitacetanābhyām bhrāntākulitacetanebhyaḥ
Ablativebhrāntākulitacetanāt bhrāntākulitacetanābhyām bhrāntākulitacetanebhyaḥ
Genitivebhrāntākulitacetanasya bhrāntākulitacetanayoḥ bhrāntākulitacetanānām
Locativebhrāntākulitacetane bhrāntākulitacetanayoḥ bhrāntākulitacetaneṣu

Compound bhrāntākulitacetana -

Adverb -bhrāntākulitacetanam -bhrāntākulitacetanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria