Declension table of ?bhrāmaka

Deva

NeuterSingularDualPlural
Nominativebhrāmakam bhrāmake bhrāmakāṇi
Vocativebhrāmaka bhrāmake bhrāmakāṇi
Accusativebhrāmakam bhrāmake bhrāmakāṇi
Instrumentalbhrāmakeṇa bhrāmakābhyām bhrāmakaiḥ
Dativebhrāmakāya bhrāmakābhyām bhrāmakebhyaḥ
Ablativebhrāmakāt bhrāmakābhyām bhrāmakebhyaḥ
Genitivebhrāmakasya bhrāmakayoḥ bhrāmakāṇām
Locativebhrāmake bhrāmakayoḥ bhrāmakeṣu

Compound bhrāmaka -

Adverb -bhrāmakam -bhrāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria