Declension table of ?bhrāmaṇī

Deva

FeminineSingularDualPlural
Nominativebhrāmaṇī bhrāmaṇyau bhrāmaṇyaḥ
Vocativebhrāmaṇi bhrāmaṇyau bhrāmaṇyaḥ
Accusativebhrāmaṇīm bhrāmaṇyau bhrāmaṇīḥ
Instrumentalbhrāmaṇyā bhrāmaṇībhyām bhrāmaṇībhiḥ
Dativebhrāmaṇyai bhrāmaṇībhyām bhrāmaṇībhyaḥ
Ablativebhrāmaṇyāḥ bhrāmaṇībhyām bhrāmaṇībhyaḥ
Genitivebhrāmaṇyāḥ bhrāmaṇyoḥ bhrāmaṇīnām
Locativebhrāmaṇyām bhrāmaṇyoḥ bhrāmaṇīṣu

Compound bhrāmaṇi - bhrāmaṇī -

Adverb -bhrāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria