Declension table of ?bhrājiṣmat

Deva

MasculineSingularDualPlural
Nominativebhrājiṣmān bhrājiṣmantau bhrājiṣmantaḥ
Vocativebhrājiṣman bhrājiṣmantau bhrājiṣmantaḥ
Accusativebhrājiṣmantam bhrājiṣmantau bhrājiṣmataḥ
Instrumentalbhrājiṣmatā bhrājiṣmadbhyām bhrājiṣmadbhiḥ
Dativebhrājiṣmate bhrājiṣmadbhyām bhrājiṣmadbhyaḥ
Ablativebhrājiṣmataḥ bhrājiṣmadbhyām bhrājiṣmadbhyaḥ
Genitivebhrājiṣmataḥ bhrājiṣmatoḥ bhrājiṣmatām
Locativebhrājiṣmati bhrājiṣmatoḥ bhrājiṣmatsu

Compound bhrājiṣmat -

Adverb -bhrājiṣmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria