Declension table of ?bhrājiṣṇutā

Deva

FeminineSingularDualPlural
Nominativebhrājiṣṇutā bhrājiṣṇute bhrājiṣṇutāḥ
Vocativebhrājiṣṇute bhrājiṣṇute bhrājiṣṇutāḥ
Accusativebhrājiṣṇutām bhrājiṣṇute bhrājiṣṇutāḥ
Instrumentalbhrājiṣṇutayā bhrājiṣṇutābhyām bhrājiṣṇutābhiḥ
Dativebhrājiṣṇutāyai bhrājiṣṇutābhyām bhrājiṣṇutābhyaḥ
Ablativebhrājiṣṇutāyāḥ bhrājiṣṇutābhyām bhrājiṣṇutābhyaḥ
Genitivebhrājiṣṇutāyāḥ bhrājiṣṇutayoḥ bhrājiṣṇutānām
Locativebhrājiṣṇutāyām bhrājiṣṇutayoḥ bhrājiṣṇutāsu

Adverb -bhrājiṣṇutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria