Declension table of ?bhrājiṣṇu

Deva

NeuterSingularDualPlural
Nominativebhrājiṣṇu bhrājiṣṇunī bhrājiṣṇūni
Vocativebhrājiṣṇu bhrājiṣṇunī bhrājiṣṇūni
Accusativebhrājiṣṇu bhrājiṣṇunī bhrājiṣṇūni
Instrumentalbhrājiṣṇunā bhrājiṣṇubhyām bhrājiṣṇubhiḥ
Dativebhrājiṣṇune bhrājiṣṇubhyām bhrājiṣṇubhyaḥ
Ablativebhrājiṣṇunaḥ bhrājiṣṇubhyām bhrājiṣṇubhyaḥ
Genitivebhrājiṣṇunaḥ bhrājiṣṇunoḥ bhrājiṣṇūnām
Locativebhrājiṣṇuni bhrājiṣṇunoḥ bhrājiṣṇuṣu

Compound bhrājiṣṇu -

Adverb -bhrājiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria