Declension table of ?bhrājiṣṇu

Deva

MasculineSingularDualPlural
Nominativebhrājiṣṇuḥ bhrājiṣṇū bhrājiṣṇavaḥ
Vocativebhrājiṣṇo bhrājiṣṇū bhrājiṣṇavaḥ
Accusativebhrājiṣṇum bhrājiṣṇū bhrājiṣṇūn
Instrumentalbhrājiṣṇunā bhrājiṣṇubhyām bhrājiṣṇubhiḥ
Dativebhrājiṣṇave bhrājiṣṇubhyām bhrājiṣṇubhyaḥ
Ablativebhrājiṣṇoḥ bhrājiṣṇubhyām bhrājiṣṇubhyaḥ
Genitivebhrājiṣṇoḥ bhrājiṣṇvoḥ bhrājiṣṇūnām
Locativebhrājiṣṇau bhrājiṣṇvoḥ bhrājiṣṇuṣu

Compound bhrājiṣṇu -

Adverb -bhrājiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria