Declension table of ?bhrājathumat

Deva

MasculineSingularDualPlural
Nominativebhrājathumān bhrājathumantau bhrājathumantaḥ
Vocativebhrājathuman bhrājathumantau bhrājathumantaḥ
Accusativebhrājathumantam bhrājathumantau bhrājathumataḥ
Instrumentalbhrājathumatā bhrājathumadbhyām bhrājathumadbhiḥ
Dativebhrājathumate bhrājathumadbhyām bhrājathumadbhyaḥ
Ablativebhrājathumataḥ bhrājathumadbhyām bhrājathumadbhyaḥ
Genitivebhrājathumataḥ bhrājathumatoḥ bhrājathumatām
Locativebhrājathumati bhrājathumatoḥ bhrājathumatsu

Compound bhrājathumat -

Adverb -bhrājathumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria