Declension table of ?bhrājasvat

Deva

MasculineSingularDualPlural
Nominativebhrājasvān bhrājasvantau bhrājasvantaḥ
Vocativebhrājasvan bhrājasvantau bhrājasvantaḥ
Accusativebhrājasvantam bhrājasvantau bhrājasvataḥ
Instrumentalbhrājasvatā bhrājasvadbhyām bhrājasvadbhiḥ
Dativebhrājasvate bhrājasvadbhyām bhrājasvadbhyaḥ
Ablativebhrājasvataḥ bhrājasvadbhyām bhrājasvadbhyaḥ
Genitivebhrājasvataḥ bhrājasvatoḥ bhrājasvatām
Locativebhrājasvati bhrājasvatoḥ bhrājasvatsu

Compound bhrājasvat -

Adverb -bhrājasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria