Declension table of ?bhrājana

Deva

NeuterSingularDualPlural
Nominativebhrājanam bhrājane bhrājanāni
Vocativebhrājana bhrājane bhrājanāni
Accusativebhrājanam bhrājane bhrājanāni
Instrumentalbhrājanena bhrājanābhyām bhrājanaiḥ
Dativebhrājanāya bhrājanābhyām bhrājanebhyaḥ
Ablativebhrājanāt bhrājanābhyām bhrājanebhyaḥ
Genitivebhrājanasya bhrājanayoḥ bhrājanānām
Locativebhrājane bhrājanayoḥ bhrājaneṣu

Compound bhrājana -

Adverb -bhrājanam -bhrājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria