Declension table of bhrājaka

Deva

NeuterSingularDualPlural
Nominativebhrājakam bhrājake bhrājakāni
Vocativebhrājaka bhrājake bhrājakāni
Accusativebhrājakam bhrājake bhrājakāni
Instrumentalbhrājakena bhrājakābhyām bhrājakaiḥ
Dativebhrājakāya bhrājakābhyām bhrājakebhyaḥ
Ablativebhrājakāt bhrājakābhyām bhrājakebhyaḥ
Genitivebhrājakasya bhrājakayoḥ bhrājakānām
Locativebhrājake bhrājakayoḥ bhrājakeṣu

Compound bhrājaka -

Adverb -bhrājakam -bhrājakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria