Declension table of ?bhrājajjanmanā

Deva

FeminineSingularDualPlural
Nominativebhrājajjanmanā bhrājajjanmane bhrājajjanmanāḥ
Vocativebhrājajjanmane bhrājajjanmane bhrājajjanmanāḥ
Accusativebhrājajjanmanām bhrājajjanmane bhrājajjanmanāḥ
Instrumentalbhrājajjanmanayā bhrājajjanmanābhyām bhrājajjanmanābhiḥ
Dativebhrājajjanmanāyai bhrājajjanmanābhyām bhrājajjanmanābhyaḥ
Ablativebhrājajjanmanāyāḥ bhrājajjanmanābhyām bhrājajjanmanābhyaḥ
Genitivebhrājajjanmanāyāḥ bhrājajjanmanayoḥ bhrājajjanmanānām
Locativebhrājajjanmanāyām bhrājajjanmanayoḥ bhrājajjanmanāsu

Adverb -bhrājajjanmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria