Declension table of ?bhrājadṛṣṭi

Deva

NeuterSingularDualPlural
Nominativebhrājadṛṣṭi bhrājadṛṣṭinī bhrājadṛṣṭīni
Vocativebhrājadṛṣṭi bhrājadṛṣṭinī bhrājadṛṣṭīni
Accusativebhrājadṛṣṭi bhrājadṛṣṭinī bhrājadṛṣṭīni
Instrumentalbhrājadṛṣṭinā bhrājadṛṣṭibhyām bhrājadṛṣṭibhiḥ
Dativebhrājadṛṣṭine bhrājadṛṣṭibhyām bhrājadṛṣṭibhyaḥ
Ablativebhrājadṛṣṭinaḥ bhrājadṛṣṭibhyām bhrājadṛṣṭibhyaḥ
Genitivebhrājadṛṣṭinaḥ bhrājadṛṣṭinoḥ bhrājadṛṣṭīnām
Locativebhrājadṛṣṭini bhrājadṛṣṭinoḥ bhrājadṛṣṭiṣu

Compound bhrājadṛṣṭi -

Adverb -bhrājadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria