Declension table of ?bhrāṣṭramindhā

Deva

FeminineSingularDualPlural
Nominativebhrāṣṭramindhā bhrāṣṭramindhe bhrāṣṭramindhāḥ
Vocativebhrāṣṭramindhe bhrāṣṭramindhe bhrāṣṭramindhāḥ
Accusativebhrāṣṭramindhām bhrāṣṭramindhe bhrāṣṭramindhāḥ
Instrumentalbhrāṣṭramindhayā bhrāṣṭramindhābhyām bhrāṣṭramindhābhiḥ
Dativebhrāṣṭramindhāyai bhrāṣṭramindhābhyām bhrāṣṭramindhābhyaḥ
Ablativebhrāṣṭramindhāyāḥ bhrāṣṭramindhābhyām bhrāṣṭramindhābhyaḥ
Genitivebhrāṣṭramindhāyāḥ bhrāṣṭramindhayoḥ bhrāṣṭramindhānām
Locativebhrāṣṭramindhāyām bhrāṣṭramindhayoḥ bhrāṣṭramindhāsu

Adverb -bhrāṣṭramindham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria